Declension table of ?aṅgayantī

Deva

FeminineSingularDualPlural
Nominativeaṅgayantī aṅgayantyau aṅgayantyaḥ
Vocativeaṅgayanti aṅgayantyau aṅgayantyaḥ
Accusativeaṅgayantīm aṅgayantyau aṅgayantīḥ
Instrumentalaṅgayantyā aṅgayantībhyām aṅgayantībhiḥ
Dativeaṅgayantyai aṅgayantībhyām aṅgayantībhyaḥ
Ablativeaṅgayantyāḥ aṅgayantībhyām aṅgayantībhyaḥ
Genitiveaṅgayantyāḥ aṅgayantyoḥ aṅgayantīnām
Locativeaṅgayantyām aṅgayantyoḥ aṅgayantīṣu

Compound aṅgayanti - aṅgayantī -

Adverb -aṅgayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria