Declension table of ?aṅgayitavya

Deva

NeuterSingularDualPlural
Nominativeaṅgayitavyam aṅgayitavye aṅgayitavyāni
Vocativeaṅgayitavya aṅgayitavye aṅgayitavyāni
Accusativeaṅgayitavyam aṅgayitavye aṅgayitavyāni
Instrumentalaṅgayitavyena aṅgayitavyābhyām aṅgayitavyaiḥ
Dativeaṅgayitavyāya aṅgayitavyābhyām aṅgayitavyebhyaḥ
Ablativeaṅgayitavyāt aṅgayitavyābhyām aṅgayitavyebhyaḥ
Genitiveaṅgayitavyasya aṅgayitavyayoḥ aṅgayitavyānām
Locativeaṅgayitavye aṅgayitavyayoḥ aṅgayitavyeṣu

Compound aṅgayitavya -

Adverb -aṅgayitavyam -aṅgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria