Declension table of ?aṅgita

Deva

MasculineSingularDualPlural
Nominativeaṅgitaḥ aṅgitau aṅgitāḥ
Vocativeaṅgita aṅgitau aṅgitāḥ
Accusativeaṅgitam aṅgitau aṅgitān
Instrumentalaṅgitena aṅgitābhyām aṅgitaiḥ aṅgitebhiḥ
Dativeaṅgitāya aṅgitābhyām aṅgitebhyaḥ
Ablativeaṅgitāt aṅgitābhyām aṅgitebhyaḥ
Genitiveaṅgitasya aṅgitayoḥ aṅgitānām
Locativeaṅgite aṅgitayoḥ aṅgiteṣu

Compound aṅgita -

Adverb -aṅgitam -aṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria