Conjugation tables of ?śvaṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvaṇṭhayāmi śvaṇṭhayāvaḥ śvaṇṭhayāmaḥ
Secondśvaṇṭhayasi śvaṇṭhayathaḥ śvaṇṭhayatha
Thirdśvaṇṭhayati śvaṇṭhayataḥ śvaṇṭhayanti


MiddleSingularDualPlural
Firstśvaṇṭhaye śvaṇṭhayāvahe śvaṇṭhayāmahe
Secondśvaṇṭhayase śvaṇṭhayethe śvaṇṭhayadhve
Thirdśvaṇṭhayate śvaṇṭhayete śvaṇṭhayante


PassiveSingularDualPlural
Firstśvaṇṭhye śvaṇṭhyāvahe śvaṇṭhyāmahe
Secondśvaṇṭhyase śvaṇṭhyethe śvaṇṭhyadhve
Thirdśvaṇṭhyate śvaṇṭhyete śvaṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstaśvaṇṭhayam aśvaṇṭhayāva aśvaṇṭhayāma
Secondaśvaṇṭhayaḥ aśvaṇṭhayatam aśvaṇṭhayata
Thirdaśvaṇṭhayat aśvaṇṭhayatām aśvaṇṭhayan


MiddleSingularDualPlural
Firstaśvaṇṭhaye aśvaṇṭhayāvahi aśvaṇṭhayāmahi
Secondaśvaṇṭhayathāḥ aśvaṇṭhayethām aśvaṇṭhayadhvam
Thirdaśvaṇṭhayata aśvaṇṭhayetām aśvaṇṭhayanta


PassiveSingularDualPlural
Firstaśvaṇṭhye aśvaṇṭhyāvahi aśvaṇṭhyāmahi
Secondaśvaṇṭhyathāḥ aśvaṇṭhyethām aśvaṇṭhyadhvam
Thirdaśvaṇṭhyata aśvaṇṭhyetām aśvaṇṭhyanta


Optative

ActiveSingularDualPlural
Firstśvaṇṭhayeyam śvaṇṭhayeva śvaṇṭhayema
Secondśvaṇṭhayeḥ śvaṇṭhayetam śvaṇṭhayeta
Thirdśvaṇṭhayet śvaṇṭhayetām śvaṇṭhayeyuḥ


MiddleSingularDualPlural
Firstśvaṇṭhayeya śvaṇṭhayevahi śvaṇṭhayemahi
Secondśvaṇṭhayethāḥ śvaṇṭhayeyāthām śvaṇṭhayedhvam
Thirdśvaṇṭhayeta śvaṇṭhayeyātām śvaṇṭhayeran


PassiveSingularDualPlural
Firstśvaṇṭhyeya śvaṇṭhyevahi śvaṇṭhyemahi
Secondśvaṇṭhyethāḥ śvaṇṭhyeyāthām śvaṇṭhyedhvam
Thirdśvaṇṭhyeta śvaṇṭhyeyātām śvaṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstśvaṇṭhayāni śvaṇṭhayāva śvaṇṭhayāma
Secondśvaṇṭhaya śvaṇṭhayatam śvaṇṭhayata
Thirdśvaṇṭhayatu śvaṇṭhayatām śvaṇṭhayantu


MiddleSingularDualPlural
Firstśvaṇṭhayai śvaṇṭhayāvahai śvaṇṭhayāmahai
Secondśvaṇṭhayasva śvaṇṭhayethām śvaṇṭhayadhvam
Thirdśvaṇṭhayatām śvaṇṭhayetām śvaṇṭhayantām


PassiveSingularDualPlural
Firstśvaṇṭhyai śvaṇṭhyāvahai śvaṇṭhyāmahai
Secondśvaṇṭhyasva śvaṇṭhyethām śvaṇṭhyadhvam
Thirdśvaṇṭhyatām śvaṇṭhyetām śvaṇṭhyantām


Future

ActiveSingularDualPlural
Firstśvaṇṭhayiṣyāmi śvaṇṭhayiṣyāvaḥ śvaṇṭhayiṣyāmaḥ
Secondśvaṇṭhayiṣyasi śvaṇṭhayiṣyathaḥ śvaṇṭhayiṣyatha
Thirdśvaṇṭhayiṣyati śvaṇṭhayiṣyataḥ śvaṇṭhayiṣyanti


MiddleSingularDualPlural
Firstśvaṇṭhayiṣye śvaṇṭhayiṣyāvahe śvaṇṭhayiṣyāmahe
Secondśvaṇṭhayiṣyase śvaṇṭhayiṣyethe śvaṇṭhayiṣyadhve
Thirdśvaṇṭhayiṣyate śvaṇṭhayiṣyete śvaṇṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvaṇṭhayitāsmi śvaṇṭhayitāsvaḥ śvaṇṭhayitāsmaḥ
Secondśvaṇṭhayitāsi śvaṇṭhayitāsthaḥ śvaṇṭhayitāstha
Thirdśvaṇṭhayitā śvaṇṭhayitārau śvaṇṭhayitāraḥ

Participles

Past Passive Participle
śvaṇṭhita m. n. śvaṇṭhitā f.

Past Active Participle
śvaṇṭhitavat m. n. śvaṇṭhitavatī f.

Present Active Participle
śvaṇṭhayat m. n. śvaṇṭhayantī f.

Present Middle Participle
śvaṇṭhayamāna m. n. śvaṇṭhayamānā f.

Present Passive Participle
śvaṇṭhyamāna m. n. śvaṇṭhyamānā f.

Future Active Participle
śvaṇṭhayiṣyat m. n. śvaṇṭhayiṣyantī f.

Future Middle Participle
śvaṇṭhayiṣyamāṇa m. n. śvaṇṭhayiṣyamāṇā f.

Future Passive Participle
śvaṇṭhayitavya m. n. śvaṇṭhayitavyā f.

Future Passive Participle
śvaṇṭhya m. n. śvaṇṭhyā f.

Future Passive Participle
śvaṇṭhanīya m. n. śvaṇṭhanīyā f.

Indeclinable forms

Infinitive
śvaṇṭhayitum

Absolutive
śvaṇṭhayitvā

Absolutive
-śvaṇṭhya

Periphrastic Perfect
śvaṇṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria