Declension table of ?śvaṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativeśvaṇṭhitavatī śvaṇṭhitavatyau śvaṇṭhitavatyaḥ
Vocativeśvaṇṭhitavati śvaṇṭhitavatyau śvaṇṭhitavatyaḥ
Accusativeśvaṇṭhitavatīm śvaṇṭhitavatyau śvaṇṭhitavatīḥ
Instrumentalśvaṇṭhitavatyā śvaṇṭhitavatībhyām śvaṇṭhitavatībhiḥ
Dativeśvaṇṭhitavatyai śvaṇṭhitavatībhyām śvaṇṭhitavatībhyaḥ
Ablativeśvaṇṭhitavatyāḥ śvaṇṭhitavatībhyām śvaṇṭhitavatībhyaḥ
Genitiveśvaṇṭhitavatyāḥ śvaṇṭhitavatyoḥ śvaṇṭhitavatīnām
Locativeśvaṇṭhitavatyām śvaṇṭhitavatyoḥ śvaṇṭhitavatīṣu

Compound śvaṇṭhitavati - śvaṇṭhitavatī -

Adverb -śvaṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria