Declension table of ?śvaṇṭhayantī

Deva

FeminineSingularDualPlural
Nominativeśvaṇṭhayantī śvaṇṭhayantyau śvaṇṭhayantyaḥ
Vocativeśvaṇṭhayanti śvaṇṭhayantyau śvaṇṭhayantyaḥ
Accusativeśvaṇṭhayantīm śvaṇṭhayantyau śvaṇṭhayantīḥ
Instrumentalśvaṇṭhayantyā śvaṇṭhayantībhyām śvaṇṭhayantībhiḥ
Dativeśvaṇṭhayantyai śvaṇṭhayantībhyām śvaṇṭhayantībhyaḥ
Ablativeśvaṇṭhayantyāḥ śvaṇṭhayantībhyām śvaṇṭhayantībhyaḥ
Genitiveśvaṇṭhayantyāḥ śvaṇṭhayantyoḥ śvaṇṭhayantīnām
Locativeśvaṇṭhayantyām śvaṇṭhayantyoḥ śvaṇṭhayantīṣu

Compound śvaṇṭhayanti - śvaṇṭhayantī -

Adverb -śvaṇṭhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria