Declension table of ?śvaṇṭhyamānā

Deva

FeminineSingularDualPlural
Nominativeśvaṇṭhyamānā śvaṇṭhyamāne śvaṇṭhyamānāḥ
Vocativeśvaṇṭhyamāne śvaṇṭhyamāne śvaṇṭhyamānāḥ
Accusativeśvaṇṭhyamānām śvaṇṭhyamāne śvaṇṭhyamānāḥ
Instrumentalśvaṇṭhyamānayā śvaṇṭhyamānābhyām śvaṇṭhyamānābhiḥ
Dativeśvaṇṭhyamānāyai śvaṇṭhyamānābhyām śvaṇṭhyamānābhyaḥ
Ablativeśvaṇṭhyamānāyāḥ śvaṇṭhyamānābhyām śvaṇṭhyamānābhyaḥ
Genitiveśvaṇṭhyamānāyāḥ śvaṇṭhyamānayoḥ śvaṇṭhyamānānām
Locativeśvaṇṭhyamānāyām śvaṇṭhyamānayoḥ śvaṇṭhyamānāsu

Adverb -śvaṇṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria