Declension table of ?śvaṇṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvaṇṭhayiṣyan śvaṇṭhayiṣyantau śvaṇṭhayiṣyantaḥ
Vocativeśvaṇṭhayiṣyan śvaṇṭhayiṣyantau śvaṇṭhayiṣyantaḥ
Accusativeśvaṇṭhayiṣyantam śvaṇṭhayiṣyantau śvaṇṭhayiṣyataḥ
Instrumentalśvaṇṭhayiṣyatā śvaṇṭhayiṣyadbhyām śvaṇṭhayiṣyadbhiḥ
Dativeśvaṇṭhayiṣyate śvaṇṭhayiṣyadbhyām śvaṇṭhayiṣyadbhyaḥ
Ablativeśvaṇṭhayiṣyataḥ śvaṇṭhayiṣyadbhyām śvaṇṭhayiṣyadbhyaḥ
Genitiveśvaṇṭhayiṣyataḥ śvaṇṭhayiṣyatoḥ śvaṇṭhayiṣyatām
Locativeśvaṇṭhayiṣyati śvaṇṭhayiṣyatoḥ śvaṇṭhayiṣyatsu

Compound śvaṇṭhayiṣyat -

Adverb -śvaṇṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria