Declension table of ?śvaṇṭhitavat

Deva

NeuterSingularDualPlural
Nominativeśvaṇṭhitavat śvaṇṭhitavantī śvaṇṭhitavatī śvaṇṭhitavanti
Vocativeśvaṇṭhitavat śvaṇṭhitavantī śvaṇṭhitavatī śvaṇṭhitavanti
Accusativeśvaṇṭhitavat śvaṇṭhitavantī śvaṇṭhitavatī śvaṇṭhitavanti
Instrumentalśvaṇṭhitavatā śvaṇṭhitavadbhyām śvaṇṭhitavadbhiḥ
Dativeśvaṇṭhitavate śvaṇṭhitavadbhyām śvaṇṭhitavadbhyaḥ
Ablativeśvaṇṭhitavataḥ śvaṇṭhitavadbhyām śvaṇṭhitavadbhyaḥ
Genitiveśvaṇṭhitavataḥ śvaṇṭhitavatoḥ śvaṇṭhitavatām
Locativeśvaṇṭhitavati śvaṇṭhitavatoḥ śvaṇṭhitavatsu

Adverb -śvaṇṭhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria