Declension table of ?śvaṇṭhita

Deva

MasculineSingularDualPlural
Nominativeśvaṇṭhitaḥ śvaṇṭhitau śvaṇṭhitāḥ
Vocativeśvaṇṭhita śvaṇṭhitau śvaṇṭhitāḥ
Accusativeśvaṇṭhitam śvaṇṭhitau śvaṇṭhitān
Instrumentalśvaṇṭhitena śvaṇṭhitābhyām śvaṇṭhitaiḥ śvaṇṭhitebhiḥ
Dativeśvaṇṭhitāya śvaṇṭhitābhyām śvaṇṭhitebhyaḥ
Ablativeśvaṇṭhitāt śvaṇṭhitābhyām śvaṇṭhitebhyaḥ
Genitiveśvaṇṭhitasya śvaṇṭhitayoḥ śvaṇṭhitānām
Locativeśvaṇṭhite śvaṇṭhitayoḥ śvaṇṭhiteṣu

Compound śvaṇṭhita -

Adverb -śvaṇṭhitam -śvaṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria