Declension table of ?śvaṇṭhayat

Deva

MasculineSingularDualPlural
Nominativeśvaṇṭhayan śvaṇṭhayantau śvaṇṭhayantaḥ
Vocativeśvaṇṭhayan śvaṇṭhayantau śvaṇṭhayantaḥ
Accusativeśvaṇṭhayantam śvaṇṭhayantau śvaṇṭhayataḥ
Instrumentalśvaṇṭhayatā śvaṇṭhayadbhyām śvaṇṭhayadbhiḥ
Dativeśvaṇṭhayate śvaṇṭhayadbhyām śvaṇṭhayadbhyaḥ
Ablativeśvaṇṭhayataḥ śvaṇṭhayadbhyām śvaṇṭhayadbhyaḥ
Genitiveśvaṇṭhayataḥ śvaṇṭhayatoḥ śvaṇṭhayatām
Locativeśvaṇṭhayati śvaṇṭhayatoḥ śvaṇṭhayatsu

Compound śvaṇṭhayat -

Adverb -śvaṇṭhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria