Declension table of ?śvaṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativeśvaṇṭhanīyaḥ śvaṇṭhanīyau śvaṇṭhanīyāḥ
Vocativeśvaṇṭhanīya śvaṇṭhanīyau śvaṇṭhanīyāḥ
Accusativeśvaṇṭhanīyam śvaṇṭhanīyau śvaṇṭhanīyān
Instrumentalśvaṇṭhanīyena śvaṇṭhanīyābhyām śvaṇṭhanīyaiḥ śvaṇṭhanīyebhiḥ
Dativeśvaṇṭhanīyāya śvaṇṭhanīyābhyām śvaṇṭhanīyebhyaḥ
Ablativeśvaṇṭhanīyāt śvaṇṭhanīyābhyām śvaṇṭhanīyebhyaḥ
Genitiveśvaṇṭhanīyasya śvaṇṭhanīyayoḥ śvaṇṭhanīyānām
Locativeśvaṇṭhanīye śvaṇṭhanīyayoḥ śvaṇṭhanīyeṣu

Compound śvaṇṭhanīya -

Adverb -śvaṇṭhanīyam -śvaṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria