Declension table of ?śvaṇṭhyamāna

Deva

NeuterSingularDualPlural
Nominativeśvaṇṭhyamānam śvaṇṭhyamāne śvaṇṭhyamānāni
Vocativeśvaṇṭhyamāna śvaṇṭhyamāne śvaṇṭhyamānāni
Accusativeśvaṇṭhyamānam śvaṇṭhyamāne śvaṇṭhyamānāni
Instrumentalśvaṇṭhyamānena śvaṇṭhyamānābhyām śvaṇṭhyamānaiḥ
Dativeśvaṇṭhyamānāya śvaṇṭhyamānābhyām śvaṇṭhyamānebhyaḥ
Ablativeśvaṇṭhyamānāt śvaṇṭhyamānābhyām śvaṇṭhyamānebhyaḥ
Genitiveśvaṇṭhyamānasya śvaṇṭhyamānayoḥ śvaṇṭhyamānānām
Locativeśvaṇṭhyamāne śvaṇṭhyamānayoḥ śvaṇṭhyamāneṣu

Compound śvaṇṭhyamāna -

Adverb -śvaṇṭhyamānam -śvaṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria