Declension table of ?śvaṇṭhita

Deva

NeuterSingularDualPlural
Nominativeśvaṇṭhitam śvaṇṭhite śvaṇṭhitāni
Vocativeśvaṇṭhita śvaṇṭhite śvaṇṭhitāni
Accusativeśvaṇṭhitam śvaṇṭhite śvaṇṭhitāni
Instrumentalśvaṇṭhitena śvaṇṭhitābhyām śvaṇṭhitaiḥ
Dativeśvaṇṭhitāya śvaṇṭhitābhyām śvaṇṭhitebhyaḥ
Ablativeśvaṇṭhitāt śvaṇṭhitābhyām śvaṇṭhitebhyaḥ
Genitiveśvaṇṭhitasya śvaṇṭhitayoḥ śvaṇṭhitānām
Locativeśvaṇṭhite śvaṇṭhitayoḥ śvaṇṭhiteṣu

Compound śvaṇṭhita -

Adverb -śvaṇṭhitam -śvaṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria