Declension table of ?śvaṇṭhayamāna

Deva

MasculineSingularDualPlural
Nominativeśvaṇṭhayamānaḥ śvaṇṭhayamānau śvaṇṭhayamānāḥ
Vocativeśvaṇṭhayamāna śvaṇṭhayamānau śvaṇṭhayamānāḥ
Accusativeśvaṇṭhayamānam śvaṇṭhayamānau śvaṇṭhayamānān
Instrumentalśvaṇṭhayamānena śvaṇṭhayamānābhyām śvaṇṭhayamānaiḥ śvaṇṭhayamānebhiḥ
Dativeśvaṇṭhayamānāya śvaṇṭhayamānābhyām śvaṇṭhayamānebhyaḥ
Ablativeśvaṇṭhayamānāt śvaṇṭhayamānābhyām śvaṇṭhayamānebhyaḥ
Genitiveśvaṇṭhayamānasya śvaṇṭhayamānayoḥ śvaṇṭhayamānānām
Locativeśvaṇṭhayamāne śvaṇṭhayamānayoḥ śvaṇṭhayamāneṣu

Compound śvaṇṭhayamāna -

Adverb -śvaṇṭhayamānam -śvaṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria