Declension table of ?śvaṇṭhya

Deva

MasculineSingularDualPlural
Nominativeśvaṇṭhyaḥ śvaṇṭhyau śvaṇṭhyāḥ
Vocativeśvaṇṭhya śvaṇṭhyau śvaṇṭhyāḥ
Accusativeśvaṇṭhyam śvaṇṭhyau śvaṇṭhyān
Instrumentalśvaṇṭhyena śvaṇṭhyābhyām śvaṇṭhyaiḥ śvaṇṭhyebhiḥ
Dativeśvaṇṭhyāya śvaṇṭhyābhyām śvaṇṭhyebhyaḥ
Ablativeśvaṇṭhyāt śvaṇṭhyābhyām śvaṇṭhyebhyaḥ
Genitiveśvaṇṭhyasya śvaṇṭhyayoḥ śvaṇṭhyānām
Locativeśvaṇṭhye śvaṇṭhyayoḥ śvaṇṭhyeṣu

Compound śvaṇṭhya -

Adverb -śvaṇṭhyam -śvaṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria