Declension table of ?śvaṇṭhitā

Deva

FeminineSingularDualPlural
Nominativeśvaṇṭhitā śvaṇṭhite śvaṇṭhitāḥ
Vocativeśvaṇṭhite śvaṇṭhite śvaṇṭhitāḥ
Accusativeśvaṇṭhitām śvaṇṭhite śvaṇṭhitāḥ
Instrumentalśvaṇṭhitayā śvaṇṭhitābhyām śvaṇṭhitābhiḥ
Dativeśvaṇṭhitāyai śvaṇṭhitābhyām śvaṇṭhitābhyaḥ
Ablativeśvaṇṭhitāyāḥ śvaṇṭhitābhyām śvaṇṭhitābhyaḥ
Genitiveśvaṇṭhitāyāḥ śvaṇṭhitayoḥ śvaṇṭhitānām
Locativeśvaṇṭhitāyām śvaṇṭhitayoḥ śvaṇṭhitāsu

Adverb -śvaṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria