Declension table of ?śvaṇṭhayamānā

Deva

FeminineSingularDualPlural
Nominativeśvaṇṭhayamānā śvaṇṭhayamāne śvaṇṭhayamānāḥ
Vocativeśvaṇṭhayamāne śvaṇṭhayamāne śvaṇṭhayamānāḥ
Accusativeśvaṇṭhayamānām śvaṇṭhayamāne śvaṇṭhayamānāḥ
Instrumentalśvaṇṭhayamānayā śvaṇṭhayamānābhyām śvaṇṭhayamānābhiḥ
Dativeśvaṇṭhayamānāyai śvaṇṭhayamānābhyām śvaṇṭhayamānābhyaḥ
Ablativeśvaṇṭhayamānāyāḥ śvaṇṭhayamānābhyām śvaṇṭhayamānābhyaḥ
Genitiveśvaṇṭhayamānāyāḥ śvaṇṭhayamānayoḥ śvaṇṭhayamānānām
Locativeśvaṇṭhayamānāyām śvaṇṭhayamānayoḥ śvaṇṭhayamānāsu

Adverb -śvaṇṭhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria