Declension table of ?śvaṇṭhayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśvaṇṭhayiṣyat śvaṇṭhayiṣyantī śvaṇṭhayiṣyatī śvaṇṭhayiṣyanti
Vocativeśvaṇṭhayiṣyat śvaṇṭhayiṣyantī śvaṇṭhayiṣyatī śvaṇṭhayiṣyanti
Accusativeśvaṇṭhayiṣyat śvaṇṭhayiṣyantī śvaṇṭhayiṣyatī śvaṇṭhayiṣyanti
Instrumentalśvaṇṭhayiṣyatā śvaṇṭhayiṣyadbhyām śvaṇṭhayiṣyadbhiḥ
Dativeśvaṇṭhayiṣyate śvaṇṭhayiṣyadbhyām śvaṇṭhayiṣyadbhyaḥ
Ablativeśvaṇṭhayiṣyataḥ śvaṇṭhayiṣyadbhyām śvaṇṭhayiṣyadbhyaḥ
Genitiveśvaṇṭhayiṣyataḥ śvaṇṭhayiṣyatoḥ śvaṇṭhayiṣyatām
Locativeśvaṇṭhayiṣyati śvaṇṭhayiṣyatoḥ śvaṇṭhayiṣyatsu

Adverb -śvaṇṭhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria