Declension table of ?śvaṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeśvaṇṭhyamānaḥ śvaṇṭhyamānau śvaṇṭhyamānāḥ
Vocativeśvaṇṭhyamāna śvaṇṭhyamānau śvaṇṭhyamānāḥ
Accusativeśvaṇṭhyamānam śvaṇṭhyamānau śvaṇṭhyamānān
Instrumentalśvaṇṭhyamānena śvaṇṭhyamānābhyām śvaṇṭhyamānaiḥ śvaṇṭhyamānebhiḥ
Dativeśvaṇṭhyamānāya śvaṇṭhyamānābhyām śvaṇṭhyamānebhyaḥ
Ablativeśvaṇṭhyamānāt śvaṇṭhyamānābhyām śvaṇṭhyamānebhyaḥ
Genitiveśvaṇṭhyamānasya śvaṇṭhyamānayoḥ śvaṇṭhyamānānām
Locativeśvaṇṭhyamāne śvaṇṭhyamānayoḥ śvaṇṭhyamāneṣu

Compound śvaṇṭhyamāna -

Adverb -śvaṇṭhyamānam -śvaṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria