Declension table of ?śvaṇṭhanīya

Deva

NeuterSingularDualPlural
Nominativeśvaṇṭhanīyam śvaṇṭhanīye śvaṇṭhanīyāni
Vocativeśvaṇṭhanīya śvaṇṭhanīye śvaṇṭhanīyāni
Accusativeśvaṇṭhanīyam śvaṇṭhanīye śvaṇṭhanīyāni
Instrumentalśvaṇṭhanīyena śvaṇṭhanīyābhyām śvaṇṭhanīyaiḥ
Dativeśvaṇṭhanīyāya śvaṇṭhanīyābhyām śvaṇṭhanīyebhyaḥ
Ablativeśvaṇṭhanīyāt śvaṇṭhanīyābhyām śvaṇṭhanīyebhyaḥ
Genitiveśvaṇṭhanīyasya śvaṇṭhanīyayoḥ śvaṇṭhanīyānām
Locativeśvaṇṭhanīye śvaṇṭhanīyayoḥ śvaṇṭhanīyeṣu

Compound śvaṇṭhanīya -

Adverb -śvaṇṭhanīyam -śvaṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria