Declension table of ?śvaṇṭhayitavyā

Deva

FeminineSingularDualPlural
Nominativeśvaṇṭhayitavyā śvaṇṭhayitavye śvaṇṭhayitavyāḥ
Vocativeśvaṇṭhayitavye śvaṇṭhayitavye śvaṇṭhayitavyāḥ
Accusativeśvaṇṭhayitavyām śvaṇṭhayitavye śvaṇṭhayitavyāḥ
Instrumentalśvaṇṭhayitavyayā śvaṇṭhayitavyābhyām śvaṇṭhayitavyābhiḥ
Dativeśvaṇṭhayitavyāyai śvaṇṭhayitavyābhyām śvaṇṭhayitavyābhyaḥ
Ablativeśvaṇṭhayitavyāyāḥ śvaṇṭhayitavyābhyām śvaṇṭhayitavyābhyaḥ
Genitiveśvaṇṭhayitavyāyāḥ śvaṇṭhayitavyayoḥ śvaṇṭhayitavyānām
Locativeśvaṇṭhayitavyāyām śvaṇṭhayitavyayoḥ śvaṇṭhayitavyāsu

Adverb -śvaṇṭhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria