Declension table of ?śvaṇṭhyā

Deva

FeminineSingularDualPlural
Nominativeśvaṇṭhyā śvaṇṭhye śvaṇṭhyāḥ
Vocativeśvaṇṭhye śvaṇṭhye śvaṇṭhyāḥ
Accusativeśvaṇṭhyām śvaṇṭhye śvaṇṭhyāḥ
Instrumentalśvaṇṭhyayā śvaṇṭhyābhyām śvaṇṭhyābhiḥ
Dativeśvaṇṭhyāyai śvaṇṭhyābhyām śvaṇṭhyābhyaḥ
Ablativeśvaṇṭhyāyāḥ śvaṇṭhyābhyām śvaṇṭhyābhyaḥ
Genitiveśvaṇṭhyāyāḥ śvaṇṭhyayoḥ śvaṇṭhyānām
Locativeśvaṇṭhyāyām śvaṇṭhyayoḥ śvaṇṭhyāsu

Adverb -śvaṇṭhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria