Declension table of ?śvaṇṭhitavat

Deva

MasculineSingularDualPlural
Nominativeśvaṇṭhitavān śvaṇṭhitavantau śvaṇṭhitavantaḥ
Vocativeśvaṇṭhitavan śvaṇṭhitavantau śvaṇṭhitavantaḥ
Accusativeśvaṇṭhitavantam śvaṇṭhitavantau śvaṇṭhitavataḥ
Instrumentalśvaṇṭhitavatā śvaṇṭhitavadbhyām śvaṇṭhitavadbhiḥ
Dativeśvaṇṭhitavate śvaṇṭhitavadbhyām śvaṇṭhitavadbhyaḥ
Ablativeśvaṇṭhitavataḥ śvaṇṭhitavadbhyām śvaṇṭhitavadbhyaḥ
Genitiveśvaṇṭhitavataḥ śvaṇṭhitavatoḥ śvaṇṭhitavatām
Locativeśvaṇṭhitavati śvaṇṭhitavatoḥ śvaṇṭhitavatsu

Compound śvaṇṭhitavat -

Adverb -śvaṇṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria