Conjugation tables of ?śriṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśreṣāmi śreṣāvaḥ śreṣāmaḥ
Secondśreṣasi śreṣathaḥ śreṣatha
Thirdśreṣati śreṣataḥ śreṣanti


MiddleSingularDualPlural
Firstśreṣe śreṣāvahe śreṣāmahe
Secondśreṣase śreṣethe śreṣadhve
Thirdśreṣate śreṣete śreṣante


PassiveSingularDualPlural
Firstśriṣye śriṣyāvahe śriṣyāmahe
Secondśriṣyase śriṣyethe śriṣyadhve
Thirdśriṣyate śriṣyete śriṣyante


Imperfect

ActiveSingularDualPlural
Firstaśreṣam aśreṣāva aśreṣāma
Secondaśreṣaḥ aśreṣatam aśreṣata
Thirdaśreṣat aśreṣatām aśreṣan


MiddleSingularDualPlural
Firstaśreṣe aśreṣāvahi aśreṣāmahi
Secondaśreṣathāḥ aśreṣethām aśreṣadhvam
Thirdaśreṣata aśreṣetām aśreṣanta


PassiveSingularDualPlural
Firstaśriṣye aśriṣyāvahi aśriṣyāmahi
Secondaśriṣyathāḥ aśriṣyethām aśriṣyadhvam
Thirdaśriṣyata aśriṣyetām aśriṣyanta


Optative

ActiveSingularDualPlural
Firstśreṣeyam śreṣeva śreṣema
Secondśreṣeḥ śreṣetam śreṣeta
Thirdśreṣet śreṣetām śreṣeyuḥ


MiddleSingularDualPlural
Firstśreṣeya śreṣevahi śreṣemahi
Secondśreṣethāḥ śreṣeyāthām śreṣedhvam
Thirdśreṣeta śreṣeyātām śreṣeran


PassiveSingularDualPlural
Firstśriṣyeya śriṣyevahi śriṣyemahi
Secondśriṣyethāḥ śriṣyeyāthām śriṣyedhvam
Thirdśriṣyeta śriṣyeyātām śriṣyeran


Imperative

ActiveSingularDualPlural
Firstśreṣāṇi śreṣāva śreṣāma
Secondśreṣa śreṣatam śreṣata
Thirdśreṣatu śreṣatām śreṣantu


MiddleSingularDualPlural
Firstśreṣai śreṣāvahai śreṣāmahai
Secondśreṣasva śreṣethām śreṣadhvam
Thirdśreṣatām śreṣetām śreṣantām


PassiveSingularDualPlural
Firstśriṣyai śriṣyāvahai śriṣyāmahai
Secondśriṣyasva śriṣyethām śriṣyadhvam
Thirdśriṣyatām śriṣyetām śriṣyantām


Future

ActiveSingularDualPlural
Firstśreṣiṣyāmi śreṣiṣyāvaḥ śreṣiṣyāmaḥ
Secondśreṣiṣyasi śreṣiṣyathaḥ śreṣiṣyatha
Thirdśreṣiṣyati śreṣiṣyataḥ śreṣiṣyanti


MiddleSingularDualPlural
Firstśreṣiṣye śreṣiṣyāvahe śreṣiṣyāmahe
Secondśreṣiṣyase śreṣiṣyethe śreṣiṣyadhve
Thirdśreṣiṣyate śreṣiṣyete śreṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśreṣitāsmi śreṣitāsvaḥ śreṣitāsmaḥ
Secondśreṣitāsi śreṣitāsthaḥ śreṣitāstha
Thirdśreṣitā śreṣitārau śreṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśreṣa śiśriṣiva śiśriṣima
Secondśiśreṣitha śiśriṣathuḥ śiśriṣa
Thirdśiśreṣa śiśriṣatuḥ śiśriṣuḥ


MiddleSingularDualPlural
Firstśiśriṣe śiśriṣivahe śiśriṣimahe
Secondśiśriṣiṣe śiśriṣāthe śiśriṣidhve
Thirdśiśriṣe śiśriṣāte śiśriṣire


Benedictive

ActiveSingularDualPlural
Firstśriṣyāsam śriṣyāsva śriṣyāsma
Secondśriṣyāḥ śriṣyāstam śriṣyāsta
Thirdśriṣyāt śriṣyāstām śriṣyāsuḥ

Participles

Past Passive Participle
śriṣṭa m. n. śriṣṭā f.

Past Active Participle
śriṣṭavat m. n. śriṣṭavatī f.

Present Active Participle
śreṣat m. n. śreṣantī f.

Present Middle Participle
śreṣamāṇa m. n. śreṣamāṇā f.

Present Passive Participle
śriṣyamāṇa m. n. śriṣyamāṇā f.

Future Active Participle
śreṣiṣyat m. n. śreṣiṣyantī f.

Future Middle Participle
śreṣiṣyamāṇa m. n. śreṣiṣyamāṇā f.

Future Passive Participle
śreṣitavya m. n. śreṣitavyā f.

Future Passive Participle
śreṣya m. n. śreṣyā f.

Future Passive Participle
śreṣaṇīya m. n. śreṣaṇīyā f.

Perfect Active Participle
śiśriṣvas m. n. śiśriṣuṣī f.

Perfect Middle Participle
śiśriṣāṇa m. n. śiśriṣāṇā f.

Indeclinable forms

Infinitive
śreṣitum

Absolutive
śriṣṭvā

Absolutive
-śriṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria