Declension table of ?śiśriṣuṣī

Deva

FeminineSingularDualPlural
Nominativeśiśriṣuṣī śiśriṣuṣyau śiśriṣuṣyaḥ
Vocativeśiśriṣuṣi śiśriṣuṣyau śiśriṣuṣyaḥ
Accusativeśiśriṣuṣīm śiśriṣuṣyau śiśriṣuṣīḥ
Instrumentalśiśriṣuṣyā śiśriṣuṣībhyām śiśriṣuṣībhiḥ
Dativeśiśriṣuṣyai śiśriṣuṣībhyām śiśriṣuṣībhyaḥ
Ablativeśiśriṣuṣyāḥ śiśriṣuṣībhyām śiśriṣuṣībhyaḥ
Genitiveśiśriṣuṣyāḥ śiśriṣuṣyoḥ śiśriṣuṣīṇām
Locativeśiśriṣuṣyām śiśriṣuṣyoḥ śiśriṣuṣīṣu

Compound śiśriṣuṣi - śiśriṣuṣī -

Adverb -śiśriṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria