Declension table of ?śriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśriṣyamāṇā śriṣyamāṇe śriṣyamāṇāḥ
Vocativeśriṣyamāṇe śriṣyamāṇe śriṣyamāṇāḥ
Accusativeśriṣyamāṇām śriṣyamāṇe śriṣyamāṇāḥ
Instrumentalśriṣyamāṇayā śriṣyamāṇābhyām śriṣyamāṇābhiḥ
Dativeśriṣyamāṇāyai śriṣyamāṇābhyām śriṣyamāṇābhyaḥ
Ablativeśriṣyamāṇāyāḥ śriṣyamāṇābhyām śriṣyamāṇābhyaḥ
Genitiveśriṣyamāṇāyāḥ śriṣyamāṇayoḥ śriṣyamāṇānām
Locativeśriṣyamāṇāyām śriṣyamāṇayoḥ śriṣyamāṇāsu

Adverb -śriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria