Declension table of ?śreṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśreṣiṣyamāṇaḥ śreṣiṣyamāṇau śreṣiṣyamāṇāḥ
Vocativeśreṣiṣyamāṇa śreṣiṣyamāṇau śreṣiṣyamāṇāḥ
Accusativeśreṣiṣyamāṇam śreṣiṣyamāṇau śreṣiṣyamāṇān
Instrumentalśreṣiṣyamāṇena śreṣiṣyamāṇābhyām śreṣiṣyamāṇaiḥ śreṣiṣyamāṇebhiḥ
Dativeśreṣiṣyamāṇāya śreṣiṣyamāṇābhyām śreṣiṣyamāṇebhyaḥ
Ablativeśreṣiṣyamāṇāt śreṣiṣyamāṇābhyām śreṣiṣyamāṇebhyaḥ
Genitiveśreṣiṣyamāṇasya śreṣiṣyamāṇayoḥ śreṣiṣyamāṇānām
Locativeśreṣiṣyamāṇe śreṣiṣyamāṇayoḥ śreṣiṣyamāṇeṣu

Compound śreṣiṣyamāṇa -

Adverb -śreṣiṣyamāṇam -śreṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria