Declension table of ?śreṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśreṣiṣyamāṇā śreṣiṣyamāṇe śreṣiṣyamāṇāḥ
Vocativeśreṣiṣyamāṇe śreṣiṣyamāṇe śreṣiṣyamāṇāḥ
Accusativeśreṣiṣyamāṇām śreṣiṣyamāṇe śreṣiṣyamāṇāḥ
Instrumentalśreṣiṣyamāṇayā śreṣiṣyamāṇābhyām śreṣiṣyamāṇābhiḥ
Dativeśreṣiṣyamāṇāyai śreṣiṣyamāṇābhyām śreṣiṣyamāṇābhyaḥ
Ablativeśreṣiṣyamāṇāyāḥ śreṣiṣyamāṇābhyām śreṣiṣyamāṇābhyaḥ
Genitiveśreṣiṣyamāṇāyāḥ śreṣiṣyamāṇayoḥ śreṣiṣyamāṇānām
Locativeśreṣiṣyamāṇāyām śreṣiṣyamāṇayoḥ śreṣiṣyamāṇāsu

Adverb -śreṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria