Declension table of ?śriṣṭavat

Deva

MasculineSingularDualPlural
Nominativeśriṣṭavān śriṣṭavantau śriṣṭavantaḥ
Vocativeśriṣṭavan śriṣṭavantau śriṣṭavantaḥ
Accusativeśriṣṭavantam śriṣṭavantau śriṣṭavataḥ
Instrumentalśriṣṭavatā śriṣṭavadbhyām śriṣṭavadbhiḥ
Dativeśriṣṭavate śriṣṭavadbhyām śriṣṭavadbhyaḥ
Ablativeśriṣṭavataḥ śriṣṭavadbhyām śriṣṭavadbhyaḥ
Genitiveśriṣṭavataḥ śriṣṭavatoḥ śriṣṭavatām
Locativeśriṣṭavati śriṣṭavatoḥ śriṣṭavatsu

Compound śriṣṭavat -

Adverb -śriṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria