Declension table of ?śiśriṣāṇa

Deva

NeuterSingularDualPlural
Nominativeśiśriṣāṇam śiśriṣāṇe śiśriṣāṇāni
Vocativeśiśriṣāṇa śiśriṣāṇe śiśriṣāṇāni
Accusativeśiśriṣāṇam śiśriṣāṇe śiśriṣāṇāni
Instrumentalśiśriṣāṇena śiśriṣāṇābhyām śiśriṣāṇaiḥ
Dativeśiśriṣāṇāya śiśriṣāṇābhyām śiśriṣāṇebhyaḥ
Ablativeśiśriṣāṇāt śiśriṣāṇābhyām śiśriṣāṇebhyaḥ
Genitiveśiśriṣāṇasya śiśriṣāṇayoḥ śiśriṣāṇānām
Locativeśiśriṣāṇe śiśriṣāṇayoḥ śiśriṣāṇeṣu

Compound śiśriṣāṇa -

Adverb -śiśriṣāṇam -śiśriṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria