Declension table of ?śiśriṣvas

Deva

NeuterSingularDualPlural
Nominativeśiśriṣvat śiśriṣuṣī śiśriṣvāṃsi
Vocativeśiśriṣvat śiśriṣuṣī śiśriṣvāṃsi
Accusativeśiśriṣvat śiśriṣuṣī śiśriṣvāṃsi
Instrumentalśiśriṣuṣā śiśriṣvadbhyām śiśriṣvadbhiḥ
Dativeśiśriṣuṣe śiśriṣvadbhyām śiśriṣvadbhyaḥ
Ablativeśiśriṣuṣaḥ śiśriṣvadbhyām śiśriṣvadbhyaḥ
Genitiveśiśriṣuṣaḥ śiśriṣuṣoḥ śiśriṣuṣām
Locativeśiśriṣuṣi śiśriṣuṣoḥ śiśriṣvatsu

Compound śiśriṣvat -

Adverb -śiśriṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria