Declension table of ?śreṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeśreṣiṣyan śreṣiṣyantau śreṣiṣyantaḥ
Vocativeśreṣiṣyan śreṣiṣyantau śreṣiṣyantaḥ
Accusativeśreṣiṣyantam śreṣiṣyantau śreṣiṣyataḥ
Instrumentalśreṣiṣyatā śreṣiṣyadbhyām śreṣiṣyadbhiḥ
Dativeśreṣiṣyate śreṣiṣyadbhyām śreṣiṣyadbhyaḥ
Ablativeśreṣiṣyataḥ śreṣiṣyadbhyām śreṣiṣyadbhyaḥ
Genitiveśreṣiṣyataḥ śreṣiṣyatoḥ śreṣiṣyatām
Locativeśreṣiṣyati śreṣiṣyatoḥ śreṣiṣyatsu

Compound śreṣiṣyat -

Adverb -śreṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria