Declension table of ?śiśriṣāṇa

Deva

MasculineSingularDualPlural
Nominativeśiśriṣāṇaḥ śiśriṣāṇau śiśriṣāṇāḥ
Vocativeśiśriṣāṇa śiśriṣāṇau śiśriṣāṇāḥ
Accusativeśiśriṣāṇam śiśriṣāṇau śiśriṣāṇān
Instrumentalśiśriṣāṇena śiśriṣāṇābhyām śiśriṣāṇaiḥ śiśriṣāṇebhiḥ
Dativeśiśriṣāṇāya śiśriṣāṇābhyām śiśriṣāṇebhyaḥ
Ablativeśiśriṣāṇāt śiśriṣāṇābhyām śiśriṣāṇebhyaḥ
Genitiveśiśriṣāṇasya śiśriṣāṇayoḥ śiśriṣāṇānām
Locativeśiśriṣāṇe śiśriṣāṇayoḥ śiśriṣāṇeṣu

Compound śiśriṣāṇa -

Adverb -śiśriṣāṇam -śiśriṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria