Declension table of ?śreṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeśreṣamāṇā śreṣamāṇe śreṣamāṇāḥ
Vocativeśreṣamāṇe śreṣamāṇe śreṣamāṇāḥ
Accusativeśreṣamāṇām śreṣamāṇe śreṣamāṇāḥ
Instrumentalśreṣamāṇayā śreṣamāṇābhyām śreṣamāṇābhiḥ
Dativeśreṣamāṇāyai śreṣamāṇābhyām śreṣamāṇābhyaḥ
Ablativeśreṣamāṇāyāḥ śreṣamāṇābhyām śreṣamāṇābhyaḥ
Genitiveśreṣamāṇāyāḥ śreṣamāṇayoḥ śreṣamāṇānām
Locativeśreṣamāṇāyām śreṣamāṇayoḥ śreṣamāṇāsu

Adverb -śreṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria