Declension table of ?śriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśriṣyamāṇaḥ śriṣyamāṇau śriṣyamāṇāḥ
Vocativeśriṣyamāṇa śriṣyamāṇau śriṣyamāṇāḥ
Accusativeśriṣyamāṇam śriṣyamāṇau śriṣyamāṇān
Instrumentalśriṣyamāṇena śriṣyamāṇābhyām śriṣyamāṇaiḥ śriṣyamāṇebhiḥ
Dativeśriṣyamāṇāya śriṣyamāṇābhyām śriṣyamāṇebhyaḥ
Ablativeśriṣyamāṇāt śriṣyamāṇābhyām śriṣyamāṇebhyaḥ
Genitiveśriṣyamāṇasya śriṣyamāṇayoḥ śriṣyamāṇānām
Locativeśriṣyamāṇe śriṣyamāṇayoḥ śriṣyamāṇeṣu

Compound śriṣyamāṇa -

Adverb -śriṣyamāṇam -śriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria