Declension table of ?śreṣitavyā

Deva

FeminineSingularDualPlural
Nominativeśreṣitavyā śreṣitavye śreṣitavyāḥ
Vocativeśreṣitavye śreṣitavye śreṣitavyāḥ
Accusativeśreṣitavyām śreṣitavye śreṣitavyāḥ
Instrumentalśreṣitavyayā śreṣitavyābhyām śreṣitavyābhiḥ
Dativeśreṣitavyāyai śreṣitavyābhyām śreṣitavyābhyaḥ
Ablativeśreṣitavyāyāḥ śreṣitavyābhyām śreṣitavyābhyaḥ
Genitiveśreṣitavyāyāḥ śreṣitavyayoḥ śreṣitavyānām
Locativeśreṣitavyāyām śreṣitavyayoḥ śreṣitavyāsu

Adverb -śreṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria