Declension table of ?śreṣitavya

Deva

NeuterSingularDualPlural
Nominativeśreṣitavyam śreṣitavye śreṣitavyāni
Vocativeśreṣitavya śreṣitavye śreṣitavyāni
Accusativeśreṣitavyam śreṣitavye śreṣitavyāni
Instrumentalśreṣitavyena śreṣitavyābhyām śreṣitavyaiḥ
Dativeśreṣitavyāya śreṣitavyābhyām śreṣitavyebhyaḥ
Ablativeśreṣitavyāt śreṣitavyābhyām śreṣitavyebhyaḥ
Genitiveśreṣitavyasya śreṣitavyayoḥ śreṣitavyānām
Locativeśreṣitavye śreṣitavyayoḥ śreṣitavyeṣu

Compound śreṣitavya -

Adverb -śreṣitavyam -śreṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria