Declension table of ?śreṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeśreṣamāṇaḥ śreṣamāṇau śreṣamāṇāḥ
Vocativeśreṣamāṇa śreṣamāṇau śreṣamāṇāḥ
Accusativeśreṣamāṇam śreṣamāṇau śreṣamāṇān
Instrumentalśreṣamāṇena śreṣamāṇābhyām śreṣamāṇaiḥ śreṣamāṇebhiḥ
Dativeśreṣamāṇāya śreṣamāṇābhyām śreṣamāṇebhyaḥ
Ablativeśreṣamāṇāt śreṣamāṇābhyām śreṣamāṇebhyaḥ
Genitiveśreṣamāṇasya śreṣamāṇayoḥ śreṣamāṇānām
Locativeśreṣamāṇe śreṣamāṇayoḥ śreṣamāṇeṣu

Compound śreṣamāṇa -

Adverb -śreṣamāṇam -śreṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria