Declension table of ?śreṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśreṣiṣyantī śreṣiṣyantyau śreṣiṣyantyaḥ
Vocativeśreṣiṣyanti śreṣiṣyantyau śreṣiṣyantyaḥ
Accusativeśreṣiṣyantīm śreṣiṣyantyau śreṣiṣyantīḥ
Instrumentalśreṣiṣyantyā śreṣiṣyantībhyām śreṣiṣyantībhiḥ
Dativeśreṣiṣyantyai śreṣiṣyantībhyām śreṣiṣyantībhyaḥ
Ablativeśreṣiṣyantyāḥ śreṣiṣyantībhyām śreṣiṣyantībhyaḥ
Genitiveśreṣiṣyantyāḥ śreṣiṣyantyoḥ śreṣiṣyantīnām
Locativeśreṣiṣyantyām śreṣiṣyantyoḥ śreṣiṣyantīṣu

Compound śreṣiṣyanti - śreṣiṣyantī -

Adverb -śreṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria