Declension table of ?śreṣat

Deva

MasculineSingularDualPlural
Nominativeśreṣan śreṣantau śreṣantaḥ
Vocativeśreṣan śreṣantau śreṣantaḥ
Accusativeśreṣantam śreṣantau śreṣataḥ
Instrumentalśreṣatā śreṣadbhyām śreṣadbhiḥ
Dativeśreṣate śreṣadbhyām śreṣadbhyaḥ
Ablativeśreṣataḥ śreṣadbhyām śreṣadbhyaḥ
Genitiveśreṣataḥ śreṣatoḥ śreṣatām
Locativeśreṣati śreṣatoḥ śreṣatsu

Compound śreṣat -

Adverb -śreṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria