Declension table of ?śriṣṭa

Deva

NeuterSingularDualPlural
Nominativeśriṣṭam śriṣṭe śriṣṭāni
Vocativeśriṣṭa śriṣṭe śriṣṭāni
Accusativeśriṣṭam śriṣṭe śriṣṭāni
Instrumentalśriṣṭena śriṣṭābhyām śriṣṭaiḥ
Dativeśriṣṭāya śriṣṭābhyām śriṣṭebhyaḥ
Ablativeśriṣṭāt śriṣṭābhyām śriṣṭebhyaḥ
Genitiveśriṣṭasya śriṣṭayoḥ śriṣṭānām
Locativeśriṣṭe śriṣṭayoḥ śriṣṭeṣu

Compound śriṣṭa -

Adverb -śriṣṭam -śriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria