Declension table of ?śreṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeśreṣaṇīyam śreṣaṇīye śreṣaṇīyāni
Vocativeśreṣaṇīya śreṣaṇīye śreṣaṇīyāni
Accusativeśreṣaṇīyam śreṣaṇīye śreṣaṇīyāni
Instrumentalśreṣaṇīyena śreṣaṇīyābhyām śreṣaṇīyaiḥ
Dativeśreṣaṇīyāya śreṣaṇīyābhyām śreṣaṇīyebhyaḥ
Ablativeśreṣaṇīyāt śreṣaṇīyābhyām śreṣaṇīyebhyaḥ
Genitiveśreṣaṇīyasya śreṣaṇīyayoḥ śreṣaṇīyānām
Locativeśreṣaṇīye śreṣaṇīyayoḥ śreṣaṇīyeṣu

Compound śreṣaṇīya -

Adverb -śreṣaṇīyam -śreṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria