Declension table of ?śiśriṣāṇā

Deva

FeminineSingularDualPlural
Nominativeśiśriṣāṇā śiśriṣāṇe śiśriṣāṇāḥ
Vocativeśiśriṣāṇe śiśriṣāṇe śiśriṣāṇāḥ
Accusativeśiśriṣāṇām śiśriṣāṇe śiśriṣāṇāḥ
Instrumentalśiśriṣāṇayā śiśriṣāṇābhyām śiśriṣāṇābhiḥ
Dativeśiśriṣāṇāyai śiśriṣāṇābhyām śiśriṣāṇābhyaḥ
Ablativeśiśriṣāṇāyāḥ śiśriṣāṇābhyām śiśriṣāṇābhyaḥ
Genitiveśiśriṣāṇāyāḥ śiśriṣāṇayoḥ śiśriṣāṇānām
Locativeśiśriṣāṇāyām śiśriṣāṇayoḥ śiśriṣāṇāsu

Adverb -śiśriṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria