Declension table of ?śreṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeśreṣaṇīyaḥ śreṣaṇīyau śreṣaṇīyāḥ
Vocativeśreṣaṇīya śreṣaṇīyau śreṣaṇīyāḥ
Accusativeśreṣaṇīyam śreṣaṇīyau śreṣaṇīyān
Instrumentalśreṣaṇīyena śreṣaṇīyābhyām śreṣaṇīyaiḥ śreṣaṇīyebhiḥ
Dativeśreṣaṇīyāya śreṣaṇīyābhyām śreṣaṇīyebhyaḥ
Ablativeśreṣaṇīyāt śreṣaṇīyābhyām śreṣaṇīyebhyaḥ
Genitiveśreṣaṇīyasya śreṣaṇīyayoḥ śreṣaṇīyānām
Locativeśreṣaṇīye śreṣaṇīyayoḥ śreṣaṇīyeṣu

Compound śreṣaṇīya -

Adverb -śreṣaṇīyam -śreṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria