Conjugation tables of ?vaṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṇḍayāmi vaṇḍayāvaḥ vaṇḍayāmaḥ
Secondvaṇḍayasi vaṇḍayathaḥ vaṇḍayatha
Thirdvaṇḍayati vaṇḍayataḥ vaṇḍayanti


MiddleSingularDualPlural
Firstvaṇḍaye vaṇḍayāvahe vaṇḍayāmahe
Secondvaṇḍayase vaṇḍayethe vaṇḍayadhve
Thirdvaṇḍayate vaṇḍayete vaṇḍayante


PassiveSingularDualPlural
Firstvaṇḍye vaṇḍyāvahe vaṇḍyāmahe
Secondvaṇḍyase vaṇḍyethe vaṇḍyadhve
Thirdvaṇḍyate vaṇḍyete vaṇḍyante


Imperfect

ActiveSingularDualPlural
Firstavaṇḍayam avaṇḍayāva avaṇḍayāma
Secondavaṇḍayaḥ avaṇḍayatam avaṇḍayata
Thirdavaṇḍayat avaṇḍayatām avaṇḍayan


MiddleSingularDualPlural
Firstavaṇḍaye avaṇḍayāvahi avaṇḍayāmahi
Secondavaṇḍayathāḥ avaṇḍayethām avaṇḍayadhvam
Thirdavaṇḍayata avaṇḍayetām avaṇḍayanta


PassiveSingularDualPlural
Firstavaṇḍye avaṇḍyāvahi avaṇḍyāmahi
Secondavaṇḍyathāḥ avaṇḍyethām avaṇḍyadhvam
Thirdavaṇḍyata avaṇḍyetām avaṇḍyanta


Optative

ActiveSingularDualPlural
Firstvaṇḍayeyam vaṇḍayeva vaṇḍayema
Secondvaṇḍayeḥ vaṇḍayetam vaṇḍayeta
Thirdvaṇḍayet vaṇḍayetām vaṇḍayeyuḥ


MiddleSingularDualPlural
Firstvaṇḍayeya vaṇḍayevahi vaṇḍayemahi
Secondvaṇḍayethāḥ vaṇḍayeyāthām vaṇḍayedhvam
Thirdvaṇḍayeta vaṇḍayeyātām vaṇḍayeran


PassiveSingularDualPlural
Firstvaṇḍyeya vaṇḍyevahi vaṇḍyemahi
Secondvaṇḍyethāḥ vaṇḍyeyāthām vaṇḍyedhvam
Thirdvaṇḍyeta vaṇḍyeyātām vaṇḍyeran


Imperative

ActiveSingularDualPlural
Firstvaṇḍayāni vaṇḍayāva vaṇḍayāma
Secondvaṇḍaya vaṇḍayatam vaṇḍayata
Thirdvaṇḍayatu vaṇḍayatām vaṇḍayantu


MiddleSingularDualPlural
Firstvaṇḍayai vaṇḍayāvahai vaṇḍayāmahai
Secondvaṇḍayasva vaṇḍayethām vaṇḍayadhvam
Thirdvaṇḍayatām vaṇḍayetām vaṇḍayantām


PassiveSingularDualPlural
Firstvaṇḍyai vaṇḍyāvahai vaṇḍyāmahai
Secondvaṇḍyasva vaṇḍyethām vaṇḍyadhvam
Thirdvaṇḍyatām vaṇḍyetām vaṇḍyantām


Future

ActiveSingularDualPlural
Firstvaṇḍayiṣyāmi vaṇḍayiṣyāvaḥ vaṇḍayiṣyāmaḥ
Secondvaṇḍayiṣyasi vaṇḍayiṣyathaḥ vaṇḍayiṣyatha
Thirdvaṇḍayiṣyati vaṇḍayiṣyataḥ vaṇḍayiṣyanti


MiddleSingularDualPlural
Firstvaṇḍayiṣye vaṇḍayiṣyāvahe vaṇḍayiṣyāmahe
Secondvaṇḍayiṣyase vaṇḍayiṣyethe vaṇḍayiṣyadhve
Thirdvaṇḍayiṣyate vaṇḍayiṣyete vaṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṇḍayitāsmi vaṇḍayitāsvaḥ vaṇḍayitāsmaḥ
Secondvaṇḍayitāsi vaṇḍayitāsthaḥ vaṇḍayitāstha
Thirdvaṇḍayitā vaṇḍayitārau vaṇḍayitāraḥ

Participles

Past Passive Participle
vaṇḍita m. n. vaṇḍitā f.

Past Active Participle
vaṇḍitavat m. n. vaṇḍitavatī f.

Present Active Participle
vaṇḍayat m. n. vaṇḍayantī f.

Present Middle Participle
vaṇḍayamāna m. n. vaṇḍayamānā f.

Present Passive Participle
vaṇḍyamāna m. n. vaṇḍyamānā f.

Future Active Participle
vaṇḍayiṣyat m. n. vaṇḍayiṣyantī f.

Future Middle Participle
vaṇḍayiṣyamāṇa m. n. vaṇḍayiṣyamāṇā f.

Future Passive Participle
vaṇḍayitavya m. n. vaṇḍayitavyā f.

Future Passive Participle
vaṇḍya m. n. vaṇḍyā f.

Future Passive Participle
vaṇḍanīya m. n. vaṇḍanīyā f.

Indeclinable forms

Infinitive
vaṇḍayitum

Absolutive
vaṇḍayitvā

Absolutive
-vaṇḍya

Periphrastic Perfect
vaṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria