Declension table of ?vaṇḍayat

Deva

MasculineSingularDualPlural
Nominativevaṇḍayan vaṇḍayantau vaṇḍayantaḥ
Vocativevaṇḍayan vaṇḍayantau vaṇḍayantaḥ
Accusativevaṇḍayantam vaṇḍayantau vaṇḍayataḥ
Instrumentalvaṇḍayatā vaṇḍayadbhyām vaṇḍayadbhiḥ
Dativevaṇḍayate vaṇḍayadbhyām vaṇḍayadbhyaḥ
Ablativevaṇḍayataḥ vaṇḍayadbhyām vaṇḍayadbhyaḥ
Genitivevaṇḍayataḥ vaṇḍayatoḥ vaṇḍayatām
Locativevaṇḍayati vaṇḍayatoḥ vaṇḍayatsu

Compound vaṇḍayat -

Adverb -vaṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria