Declension table of ?vaṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativevaṇḍayitavyam vaṇḍayitavye vaṇḍayitavyāni
Vocativevaṇḍayitavya vaṇḍayitavye vaṇḍayitavyāni
Accusativevaṇḍayitavyam vaṇḍayitavye vaṇḍayitavyāni
Instrumentalvaṇḍayitavyena vaṇḍayitavyābhyām vaṇḍayitavyaiḥ
Dativevaṇḍayitavyāya vaṇḍayitavyābhyām vaṇḍayitavyebhyaḥ
Ablativevaṇḍayitavyāt vaṇḍayitavyābhyām vaṇḍayitavyebhyaḥ
Genitivevaṇḍayitavyasya vaṇḍayitavyayoḥ vaṇḍayitavyānām
Locativevaṇḍayitavye vaṇḍayitavyayoḥ vaṇḍayitavyeṣu

Compound vaṇḍayitavya -

Adverb -vaṇḍayitavyam -vaṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria