Declension table of ?vaṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativevaṇḍayamānaḥ vaṇḍayamānau vaṇḍayamānāḥ
Vocativevaṇḍayamāna vaṇḍayamānau vaṇḍayamānāḥ
Accusativevaṇḍayamānam vaṇḍayamānau vaṇḍayamānān
Instrumentalvaṇḍayamānena vaṇḍayamānābhyām vaṇḍayamānaiḥ vaṇḍayamānebhiḥ
Dativevaṇḍayamānāya vaṇḍayamānābhyām vaṇḍayamānebhyaḥ
Ablativevaṇḍayamānāt vaṇḍayamānābhyām vaṇḍayamānebhyaḥ
Genitivevaṇḍayamānasya vaṇḍayamānayoḥ vaṇḍayamānānām
Locativevaṇḍayamāne vaṇḍayamānayoḥ vaṇḍayamāneṣu

Compound vaṇḍayamāna -

Adverb -vaṇḍayamānam -vaṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria