Declension table of ?vaṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṇḍayiṣyantī vaṇḍayiṣyantyau vaṇḍayiṣyantyaḥ
Vocativevaṇḍayiṣyanti vaṇḍayiṣyantyau vaṇḍayiṣyantyaḥ
Accusativevaṇḍayiṣyantīm vaṇḍayiṣyantyau vaṇḍayiṣyantīḥ
Instrumentalvaṇḍayiṣyantyā vaṇḍayiṣyantībhyām vaṇḍayiṣyantībhiḥ
Dativevaṇḍayiṣyantyai vaṇḍayiṣyantībhyām vaṇḍayiṣyantībhyaḥ
Ablativevaṇḍayiṣyantyāḥ vaṇḍayiṣyantībhyām vaṇḍayiṣyantībhyaḥ
Genitivevaṇḍayiṣyantyāḥ vaṇḍayiṣyantyoḥ vaṇḍayiṣyantīnām
Locativevaṇḍayiṣyantyām vaṇḍayiṣyantyoḥ vaṇḍayiṣyantīṣu

Compound vaṇḍayiṣyanti - vaṇḍayiṣyantī -

Adverb -vaṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria